How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article





बटुकाय महेशानि स्तम्भने परिकीर्तितम् ।

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

ಸ್ಮೇರಾಸ್ಯಂ ವರದಂ more info ಕಪಾಲಮಭಯಂ ಶೂಲಂ ದಧಾನಂ ಕರೈಃ





आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

मालिनी पुत्रकःपातु पशूनश्यान् गजांस्तथा ।।

न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

Report this wiki page